The Sanskrit Reader Companion

Show Summary of Solutions

Input: pravibhajyātmanātmānam sṛṣṭvā_bhāvān pṛthak vidhān sarveśvaraḥ sarvamayaḥ svapne bhoktā pravartate

Sentence: प्रविभज्यात्मनात्मानम् सृष्ट्वा भावान् पृथक् विधान् सर्वेश्वरः सर्वमयः स्वप्ने भोक्ता प्रवर्तते
प्रविभज्य आत्मना आत्मानम् सृष्ट्वा भावान् पृथक् विधान् सर्व ईश्वरः सर्व मयः स्वप्ने भोक्ता प्रवर्तते



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria